A 897-3 Garuḍopaniṣatkavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 897/3
Title: Garuḍopaniṣatkavaca
Dimensions: 28.8 x 10.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2472
Remarks:
Reel No. A 897-3 Inventory No. 22439
Title Garuḍopaniṣatkavaca
Subject Upaniṣad
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 28.8 x 10.4 cm
Folios 3
Lines per Folio 7
Foliation figures in the upper left-hand margin of the verso under the abbreviation guru and right-hand middle margin of the verso
Place of Deposit NAK
Accession No. 5/2472
Manuscript Features
Excerpts
Beginning
oṃ namo (!) khageśvarāya || || atha garuḍopaniṣadkavacaṃ (!) ||
oṃ khagottamāya vidmahe vainatejāya dhīmahi ta(2)n naus (!) tārkṣya pracodayāt ||
oṃ asya śrīgaruḍopaniṣatmahāmantrasya (!) brahma ṛṣi amṛtaṃ gāyatricc handa garuḍātmādeva(3)tā gaṃ bījaṃ yaṃ śakti (!) yā kilakaṃ sarvaviṣapraśamanārthe jape vinijoga (!) || || (fol. 1v1–3)
End
aṣṭau brāhmaṇān grāhayitvā trinaramokṣayantiḥ (!) jalena mokṣayaṃti | śataṃ brāhmaṇān gṛhi(3)tvā cakṣumokṣa (!) mokṣayantiḥ (!) gehe ye brāhmaṇān gṛhitvā manasā mokṣayaṃti || ||
atithipūjayed bhaktyā (4) puṣpāni (!) vividhāni ca ||
bhojanaṃm (!) uttamaṃ dedhād viṣaṃgaṃlāni (!) licchrite (!) || (fol. 3v2–4)
Colophon
iti hariharabrahma(5)viracitaṃ garuḍopaniṣadkavacaṃ samāpta (!) || || thva garuḍayā jantra hmasa(6)tayāo kipāna dānā(7)o sarpasane maphayio (8) nāganathi yama phuyī (9) jula || || (fol. 3v4–9)
Microfilm Details
Reel No. A 897/3
Date of Filming 08-07-1984
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 26-05-2005
Bibliography