A 897-3 Garuḍopaniṣatkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 897/3
Title: Garuḍopaniṣatkavaca
Dimensions: 28.8 x 10.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2472
Remarks:


Reel No. A 897-3 Inventory No. 22439

Title Garuḍopaniṣatkavaca

Subject Upaniṣad

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 28.8 x 10.4 cm

Folios 3

Lines per Folio 7

Foliation figures in the upper left-hand margin of the verso under the abbreviation guru and right-hand middle margin of the verso

Place of Deposit NAK

Accession No. 5/2472

Manuscript Features

Excerpts

Beginning

oṃ namo (!) khageśvarāya || || atha garuḍopaniṣadkavacaṃ (!) ||

oṃ khagottamāya vidmahe vainatejāya dhīmahi ta(2)n naus (!) tārkṣya pracodayāt ||

oṃ asya śrīgaruḍopaniṣatmahāmantrasya (!) brahma ṛṣi amṛtaṃ gāyatricc handa garuḍātmādeva(3)tā gaṃ bījaṃ yaṃ śakti (!) yā kilakaṃ sarvaviṣapraśamanārthe jape vinijoga (!) || || (fol. 1v1–3)

End

aṣṭau brāhmaṇān grāhayitvā trinaramokṣayantiḥ (!) jalena mokṣayaṃti | śataṃ brāhmaṇān gṛhi(3)tvā cakṣumokṣa (!) mokṣayantiḥ (!) gehe ye brāhmaṇān gṛhitvā manasā mokṣayaṃti || ||

atithipūjayed bhaktyā (4) puṣpāni (!) vividhāni ca ||

bhojanaṃm (!) uttamaṃ dedhād viṣaṃgaṃlāni (!) licchrite (!) || (fol. 3v2–4)

Colophon

iti hariharabrahma(5)viracitaṃ garuḍopaniṣadkavacaṃ samāpta (!) || || thva garuḍayā jantra hmasa(6)tayāo kipāna dānā(7)o sarpasane maphayio (8) nāganathi yama phuyī (9) jula || || (fol. 3v4–9)

Microfilm Details

Reel No. A 897/3

Date of Filming 08-07-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 26-05-2005

Bibliography